Original

तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा ।आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते ॥ १५ ॥

Segmented

तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा आम्र-पुष्प-उपमा यस्य निवृत्तिः उपलभ्यते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
योनौ योनि pos=n,g=f,c=7,n=s
प्रसक्तस्य प्रसञ्ज् pos=va,g=m,c=6,n=s,f=part
गर्भो गर्भ pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वा वा pos=i
pos=i
वा वा pos=i
आम्र आम्र pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
उपमा उपम pos=a,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
निवृत्तिः निवृत्ति pos=n,g=f,c=1,n=s
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat