Original

अपराधं समाचक्ष्व पुरुषस्य स्वभावतः ।शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति ॥ १४ ॥

Segmented

अपराधम् समाचक्ष्व पुरुषस्य स्वभावतः शुक्रम् अन्यत्र सम्भूतम् पुनः अन्यत्र गच्छति

Analysis

Word Lemma Parse
अपराधम् अपराध pos=n,g=m,c=2,n=s
समाचक्ष्व समाचक्ष् pos=v,p=2,n=s,l=lan
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
सम्भूतम् सम्भू pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
अन्यत्र अन्यत्र pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat