Original

संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः ।दृश्यन्ते निष्फलाः सन्तः प्रहीणाश्च स्वकर्मभिः ॥ १० ॥

Segmented

संयताः च हि दक्षाः च मतिमत् च मानवाः दृश्यन्ते निष्फलाः सन्तः प्रहीणाः च स्व-कर्मभिः

Analysis

Word Lemma Parse
संयताः संयम् pos=va,g=m,c=1,n=p,f=part
pos=i
हि हि pos=i
दक्षाः दक्ष pos=a,g=m,c=1,n=p
pos=i
मतिमत् मतिमत् pos=a,g=m,c=1,n=p
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
निष्फलाः निष्फल pos=a,g=m,c=1,n=p
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
प्रहीणाः प्रहा pos=va,g=m,c=1,n=p,f=part
pos=i
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p