Original

नारद उवाच ।सुखदुःखविपर्यासो यदा समुपपद्यते ।नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् ॥ १ ॥

Segmented

नारद उवाच सुख-दुःख-विपर्यासः यदा समुपपद्यते न एनम् प्रज्ञा सुनीतम् वा त्रायते न अपि पौरुषम्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,comp=y
विपर्यासः विपर्यास pos=n,g=m,c=1,n=s
यदा यदा pos=i
समुपपद्यते समुपपद् pos=v,p=3,n=s,l=lat
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
सुनीतम् सुनीत pos=n,g=n,c=1,n=s
वा वा pos=i
त्रायते त्रा pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
पौरुषम् पौरुष pos=n,g=n,c=1,n=s