Original

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ।दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ॥ ९ ॥

Segmented

मृतम् वा यदि वा नष्टम् यो ऽतीतम् अनुशोचति दुःखेन लभते दुःखम् द्वौ अनर्थौ प्रपद्यते

Analysis

Word Lemma Parse
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽतीतम् अती pos=va,g=m,c=2,n=s,f=part
अनुशोचति अनुशुच् pos=v,p=3,n=s,l=lat
दुःखेन दुःख pos=n,g=n,c=3,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=2,n=s
द्वौ द्वि pos=n,g=m,c=2,n=d
अनर्थौ अनर्थ pos=n,g=m,c=2,n=d
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat