Original

नार्थो न धर्मो न यशो योऽतीतमनुशोचति ।अप्यभावेन युज्येत तच्चास्य न निवर्तते ॥ ७ ॥

Segmented

न अर्थः न धर्मो न यशो यो ऽतीतम् अनुशोचति अपि अभावेन युज्येत तत् च अस्य न निवर्तते

Analysis

Word Lemma Parse
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
यशो यशस् pos=n,g=n,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽतीतम् अती pos=va,g=n,c=2,n=s,f=part
अनुशोचति अनुशुच् pos=v,p=3,n=s,l=lat
अपि अपि pos=i
अभावेन अभाव pos=n,g=m,c=3,n=s
युज्येत युज् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat