Original

दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते ।अनिष्टवद्धितं पश्येत्तथा क्षिप्रं विरज्यते ॥ ६ ॥

Segmented

दोष-दर्शी भवेत् तत्र यत्र रागः प्रवर्तते अनिष्ट-वत् हितम् पश्येत् तथा क्षिप्रम् विरज्यते

Analysis

Word Lemma Parse
दोष दोष pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
यत्र यत्र pos=i
रागः राग pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
अनिष्ट अनिष्ट pos=a,comp=y
वत् वत् pos=i
हितम् हित pos=a,g=n,c=2,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
क्षिप्रम् क्षिप्रम् pos=i
विरज्यते विरञ्ज् pos=v,p=3,n=s,l=lat