Original

द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तयेत् ।ताननाद्रियमाणस्य स्नेहबन्धः प्रमुच्यते ॥ ५ ॥

Segmented

द्रव्येषु समतीतेषु ये गुणाः तान् न चिन्तयेत् तान् अनाद्रियमाणस्य स्नेह-बन्धः प्रमुच्यते

Analysis

Word Lemma Parse
द्रव्येषु द्रव्य pos=n,g=n,c=7,n=p
समतीतेषु समती pos=va,g=n,c=7,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
चिन्तयेत् चिन्तय् pos=v,p=3,n=s,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p
अनाद्रियमाणस्य अनाद्रियमाण pos=a,g=m,c=6,n=s
स्नेह स्नेह pos=n,comp=y
बन्धः बन्ध pos=n,g=m,c=1,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat