Original

अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ।आत्मनैव सहायेन यश्चरेत्स सुखी भवेत् ॥ ३० ॥

Segmented

अध्यात्म-रतिः आसीनो निरपेक्षो निरामिषः आत्मना एव सहायेन यः चरेत् स सुखी भवेत्

Analysis

Word Lemma Parse
अध्यात्म अध्यात्म pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
आसीनो आस् pos=va,g=m,c=1,n=s,f=part
निरपेक्षो निरपेक्ष pos=a,g=m,c=1,n=s
निरामिषः निरामिष pos=a,g=m,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एव एव pos=i
सहायेन सहाय pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin