Original

तस्मादनिष्टनाशार्थमितिहासं निबोध मे ।तिष्ठते चेद्वशे बुद्धिर्लभते शोकनाशनम् ॥ ३ ॥

Segmented

तस्माद् अनिष्ट-नाश-अर्थम् इतिहासम् निबोध मे तिष्ठते चेद् वशे बुद्धिः लभते शोक-नाशनम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अनिष्ट अनिष्ट pos=a,comp=y
नाश नाश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तिष्ठते स्था pos=v,p=3,n=s,l=lat
चेद् चेद् pos=i
वशे वश pos=n,g=m,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
शोक शोक pos=n,comp=y
नाशनम् नाशन pos=a,g=m,c=2,n=s