Original

प्रणयं प्रतिसंहृत्य संस्तुतेष्वितरेषु च ।विचरेदसमुन्नद्धः स सुखी स च पण्डितः ॥ २९ ॥

Segmented

प्रणयम् प्रतिसंहृत्य संस्तुतेषु इतरेषु च विचरेद् असमुन्नद्धः स सुखी स च पण्डितः

Analysis

Word Lemma Parse
प्रणयम् प्रणय pos=n,g=m,c=2,n=s
प्रतिसंहृत्य प्रतिसंहृ pos=vi
संस्तुतेषु संस्तु pos=va,g=m,c=7,n=p,f=part
इतरेषु इतर pos=n,g=m,c=7,n=p
pos=i
विचरेद् विचर् pos=v,p=3,n=s,l=vidhilin
असमुन्नद्धः असमुन्नद्ध pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
पण्डितः पण्डित pos=n,g=m,c=1,n=s