Original

प्राक्संप्रयोगाद्भूतानां नास्ति दुःखमनामयम् ।विप्रयोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः ॥ २७ ॥

Segmented

प्राक् संप्रयोगाद् भूतानाम् न अस्ति दुःखम् अनामयम् विप्रयोगात् तु सर्वस्य न शोचेत् प्रकृति-स्थितः

Analysis

Word Lemma Parse
प्राक् प्राक् pos=i
संप्रयोगाद् संप्रयोग pos=n,g=m,c=5,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=1,n=s
अनामयम् अनामय pos=a,g=n,c=1,n=s
विप्रयोगात् विप्रयोग pos=n,g=m,c=5,n=s
तु तु pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
pos=i
शोचेत् शुच् pos=v,p=3,n=s,l=vidhilin
प्रकृति प्रकृति pos=n,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part