Original

शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च ।नोपभोगात्परं किंचिद्धनिनो वाधनस्य वा ॥ २६ ॥

Segmented

शब्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च न उपभोगात् परम् किंचिद् धनिनो वा अधनस्य वा

Analysis

Word Lemma Parse
शब्दे शब्द pos=n,g=m,c=7,n=s
स्पर्शे स्पर्श pos=n,g=m,c=7,n=s
pos=i
रूपे रूप pos=n,g=n,c=7,n=s
pos=i
गन्धेषु गन्ध pos=n,g=m,c=7,n=p
pos=i
रसेषु रस pos=n,g=m,c=7,n=p
pos=i
pos=i
उपभोगात् उपभोग pos=n,g=m,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
धनिनो धनिन् pos=a,g=m,c=6,n=s
वा वा pos=i
अधनस्य अधन pos=a,g=m,c=6,n=s
वा वा pos=i