Original

निमेषमात्रमपि हि वयो गच्छन्न तिष्ठति ।स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तयेत् ॥ २२ ॥

Segmented

निमेष-मात्रम् अपि हि वयो गम् न तिष्ठति स्व-शरीरेषु अनित्येषु नित्यम् किम् अनुचिन्तयेत्

Analysis

Word Lemma Parse
निमेष निमेष pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
अपि अपि pos=i
हि हि pos=i
वयो वयस् pos=n,g=n,c=1,n=s
गम् गम् pos=va,g=n,c=1,n=s,f=part
pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
शरीरेषु शरीर pos=n,g=n,c=7,n=p
अनित्येषु अनित्य pos=a,g=n,c=7,n=p
नित्यम् नित्यम् pos=i
किम् किम् pos=i
अनुचिन्तयेत् अनुचिन्तय् pos=v,p=3,n=s,l=vidhilin