Original

अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् ।तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः ॥ २१ ॥

Segmented

अन्तो न अस्ति पिपासायाः तुष्टिः तु परमम् सुखम् तस्मात् संतोषम् एव इह धनम् पश्यन्ति पण्डिताः

Analysis

Word Lemma Parse
अन्तो अन्तर् pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पिपासायाः पिपासा pos=n,g=f,c=6,n=s
तुष्टिः तुष्टि pos=n,g=f,c=1,n=s
तु तु pos=i
परमम् परम pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
संतोषम् संतोष pos=n,g=m,c=2,n=s
एव एव pos=i
इह इह pos=i
धनम् धन pos=n,g=n,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p