Original

अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः ।अतृप्ता यान्ति विध्वंसं संतोषं यान्ति पण्डिताः ॥ १९ ॥

Segmented

अन्याम् अन्याम् धन-अवस्थाम् प्राप्य वैशेषिकीम् नराः अतृप्ता यान्ति विध्वंसम् संतोषम् यान्ति पण्डिताः

Analysis

Word Lemma Parse
अन्याम् अन्य pos=n,g=f,c=2,n=s
अन्याम् अन्य pos=n,g=f,c=2,n=s
धन धन pos=n,comp=y
अवस्थाम् अवस्था pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
वैशेषिकीम् वैशेषिक pos=a,g=f,c=2,n=s
नराः नर pos=n,g=m,c=1,n=p
अतृप्ता अतृप्त pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
विध्वंसम् विध्वंस pos=n,g=m,c=2,n=s
संतोषम् संतोष pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p