Original

परित्यजति यो दुःखं सुखं वाप्युभयं नरः ।अभ्येति ब्रह्म सोऽत्यन्तं न तं शोचन्ति पण्डिताः ॥ १७ ॥

Segmented

परित्यजति यो दुःखम् सुखम् वा अपि उभयम् नरः अभ्येति ब्रह्म सो ऽत्यन्तम् न तम् शोचन्ति पण्डिताः

Analysis

Word Lemma Parse
परित्यजति परित्यज् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
उभयम् उभय pos=a,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽत्यन्तम् अत्यन्तम् pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p