Original

सुखाद्बहुतरं दुःखं जीविते नात्र संशयः ।स्निग्धत्वं चेन्द्रियार्थेषु मोहान्मरणमप्रियम् ॥ १६ ॥

Segmented

सुखाद् बहुतरम् दुःखम् जीविते न अत्र संशयः स्निग्ध-त्वम् च इन्द्रिय-अर्थेषु मोहात् मरणम् अप्रियम्

Analysis

Word Lemma Parse
सुखाद् सुख pos=n,g=n,c=5,n=s
बहुतरम् बहुतर pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
जीविते जीवित pos=n,g=n,c=7,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
स्निग्ध स्निग्ध pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
मोहात् मोह pos=n,g=m,c=5,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s