Original

न जानपदिकं दुःखमेकः शोचितुमर्हति ।अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥ १५ ॥

Segmented

न जानपदिकम् दुःखम् एकः शोचितुम् अर्हति अ शोचन् प्रतिकुर्वीत यदि पश्येद् उपक्रमम्

Analysis

Word Lemma Parse
pos=i
जानपदिकम् जानपदिक pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
शोचितुम् शुच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
pos=i
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
प्रतिकुर्वीत प्रतिकृ pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
पश्येद् पश् pos=v,p=3,n=s,l=vidhilin
उपक्रमम् उपक्रम pos=n,g=m,c=2,n=s