Original

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ॥ १३ ॥

Segmented

प्रज्ञया मानसम् दुःखम् हन्यात् शारीरम् औषधैः एतद् विज्ञान-सामर्थ्यम् न बालैः सम-ताम् इयात्

Analysis

Word Lemma Parse
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
मानसम् मानस pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
शारीरम् शारीर pos=a,g=n,c=2,n=s
औषधैः औषध pos=n,g=n,c=3,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
विज्ञान विज्ञान pos=n,comp=y
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=1,n=s
pos=i
बालैः बाल pos=a,g=m,c=3,n=p
सम सम pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इयात् pos=v,p=3,n=s,l=vidhilin