Original

भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ।चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते ॥ १२ ॥

Segmented

भैषज्यम् एतद् दुःखस्य यद् एतत् न अनुचिन्तयेत् चिन्त्यमानम् हि न व्येति भूयस् च अपि प्रवर्धते

Analysis

Word Lemma Parse
भैषज्यम् भैषज्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
यद् यत् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
अनुचिन्तयेत् अनुचिन्तय् pos=v,p=3,n=s,l=vidhilin
चिन्त्यमानम् चिन्तय् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
pos=i
व्येति वी pos=v,p=3,n=s,l=lat
भूयस् भूयस् pos=i
pos=i
अपि अपि pos=i
प्रवर्धते प्रवृध् pos=v,p=3,n=s,l=lat