Original

नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु संततिम् ।सम्यक्प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते ॥ १० ॥

Segmented

न अश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लोकेषु संततिम् सम्यक् प्रपश्यतः सर्वम् न अश्रुकर्मन् उपपद्यते

Analysis

Word Lemma Parse
pos=i
अश्रु अश्रु pos=n,g=n,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
दृष्ट्वा दृश् pos=vi
लोकेषु लोक pos=n,g=m,c=7,n=p
संततिम् संतति pos=n,g=f,c=2,n=s
सम्यक् सम्यक् pos=i
प्रपश्यतः प्रपश् pos=va,g=m,c=6,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
अश्रुकर्मन् अश्रुकर्मन् pos=n,g=n,c=1,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat