Original

नारद उवाच ।अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् ।निशम्य लभते बुद्धिं तां लब्ध्वा सुखमेधते ॥ १ ॥

Segmented

नारद उवाच अशोकम् शोक-नाश-अर्थम् शास्त्रम् शान्ति-करम् शिवम् निशम्य लभते बुद्धिम् ताम् लब्ध्वा सुखम् एधते

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अशोकम् अशोक pos=a,g=n,c=2,n=s
शोक शोक pos=n,comp=y
नाश नाश pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
शान्ति शान्ति pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
शिवम् शिव pos=a,g=n,c=2,n=s
निशम्य निशामय् pos=vi
लभते लभ् pos=v,p=3,n=s,l=lat
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
लब्ध्वा लभ् pos=vi
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat