Original

सक्तस्य बुद्धिश्चलति मोहजालविवर्धिनी ।मोहजालावृतो दुःखमिह चामुत्र चाश्नुते ॥ ९ ॥

Segmented

सक्तस्य बुद्धिः चलति मोह-जाल-विवर्धिन् मोह-जाल-आवृतः दुःखम् इह च अमुत्र च अश्नुते

Analysis

Word Lemma Parse
सक्तस्य सञ्ज् pos=va,g=m,c=6,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
चलति चल् pos=v,p=3,n=s,l=lat
मोह मोह pos=n,comp=y
जाल जाल pos=n,comp=y
विवर्धिन् विवर्धिन् pos=a,g=f,c=1,n=s
मोह मोह pos=n,comp=y
जाल जाल pos=n,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=2,n=s
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat