Original

नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं तपः ।नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥ ६ ॥

Segmented

न अस्ति विद्या-समम् चक्षुः न अस्ति विद्या-समम् तपः न अस्ति राग-समम् दुःखम् न अस्ति त्याग-समम् सुखम्

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विद्या विद्या pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विद्या विद्या pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
राग राग pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
त्याग त्याग pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s