Original

संयमेन नवं बन्धं निवर्त्य तपसो बलात् ।संप्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम् ॥ ५९ ॥

Segmented

संयमेन नवम् बन्धम् निवर्त्य तपसो बलात् सम्प्राप्ता बहवः सिद्धिम् अपि अबाधाम् सुख-उदयाम्

Analysis

Word Lemma Parse
संयमेन संयम pos=n,g=m,c=3,n=s
नवम् नव pos=a,g=m,c=2,n=s
बन्धम् बन्ध pos=n,g=m,c=2,n=s
निवर्त्य निवर्तय् pos=vi
तपसो तपस् pos=n,g=n,c=6,n=s
बलात् बल pos=n,g=n,c=5,n=s
सम्प्राप्ता सम्प्राप् pos=va,g=m,c=1,n=p,f=part
बहवः बहु pos=a,g=m,c=1,n=p
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अपि अपि pos=i
अबाधाम् अबाध pos=a,g=f,c=2,n=s
सुख सुख pos=n,comp=y
उदयाम् उदय pos=n,g=f,c=2,n=s