Original

स त्वं निवृत्तबन्धस्तु निवृत्तश्चापि कर्मतः ।सर्ववित्सर्वजित्सिद्धो भव भावविवर्जितः ॥ ५८ ॥

Segmented

स त्वम् निवृत्त-बन्धः तु निवृत्तः च अपि कर्मतः सर्व-विद् सर्व-जित् सिद्धो भव भाव-विवर्जितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
निवृत्त निवृत् pos=va,comp=y,f=part
बन्धः बन्ध pos=n,g=m,c=1,n=s
तु तु pos=i
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
कर्मतः कर्मन् pos=n,g=n,c=5,n=s
सर्व सर्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s
सिद्धो सिद्ध pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
भाव भाव pos=n,comp=y
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part