Original

ततो निवृत्तो बन्धात्स्वात्कर्मणामुदयादिह ।परिभ्रमति संसारं चक्रवद्बहुवेदनः ॥ ५७ ॥

Segmented

ततो निवृत्तो बन्धात् स्वात् कर्मणाम् उदयाद् इह परिभ्रमति संसारम् चक्र-वत् बहु-वेदनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
बन्धात् बन्ध pos=n,g=m,c=5,n=s
स्वात् स्व pos=a,g=m,c=5,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
उदयाद् उदय pos=n,g=m,c=5,n=s
इह इह pos=i
परिभ्रमति परिभ्रम् pos=v,p=3,n=s,l=lat
संसारम् संसार pos=n,g=m,c=2,n=s
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
बहु बहु pos=a,comp=y
वेदनः वेदना pos=n,g=m,c=1,n=s