Original

अजस्रमेव मोहार्तो दुःखेषु सुखसंज्ञितः ।बध्यते मथ्यते चैव कर्मभिर्मन्थवत्सदा ॥ ५६ ॥

Segmented

अजस्रम् एव मोह-आर्तः दुःखेषु सुख-संज्ञितः बध्यते मथ्यते च एव कर्मभिः मन्थ-वत् सदा

Analysis

Word Lemma Parse
अजस्रम् अजस्रम् pos=i
एव एव pos=i
मोह मोह pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
दुःखेषु दुःख pos=n,g=n,c=7,n=p
सुख सुख pos=n,comp=y
संज्ञितः संज्ञित pos=a,g=m,c=1,n=s
बध्यते बन्ध् pos=v,p=3,n=s,l=lat
मथ्यते मथ् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
मन्थ मन्थ pos=n,comp=y
वत् वत् pos=i
सदा सदा pos=i