Original

ततः कर्म समादत्ते पुनरन्यन्नवं बहु ।तप्यतेऽथ पुनस्तेन भुक्त्वापथ्यमिवातुरः ॥ ५५ ॥

Segmented

ततः कर्म समादत्ते पुनः अन्यत् नवम् बहु तप्यते ऽथ पुनः तेन भुक्त्वा अपथ्यम् इव आतुरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
समादत्ते समादा pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
नवम् नव pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
ऽथ अथ pos=i
पुनः पुनर् pos=i
तेन तद् pos=n,g=n,c=3,n=s
भुक्त्वा भुज् pos=vi
अपथ्यम् अपथ्य pos=a,g=n,c=2,n=s
इव इव pos=i
आतुरः आतुर pos=a,g=m,c=1,n=s