Original

यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ।स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा ॥ ५४ ॥

Segmented

यो जन्तुः स्व-कृतैः तैः तैः कर्मभिः नित्य-दुःखितः स दुःख-प्रतिघात-अर्थम् हन्ति जन्तून् अनेकधा

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कृतैः कृ pos=va,g=n,c=3,n=p,f=part
तैः तद् pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
नित्य नित्य pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
प्रतिघात प्रतिघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
जन्तून् जन्तु pos=n,g=m,c=2,n=p
अनेकधा अनेकधा pos=i