Original

अनादिनिधनं जन्तुमात्मनि स्थितमव्ययम् ।अकर्तारममूर्तं च भगवानाह तीर्थवित् ॥ ५३ ॥

Segmented

अनादि-निधनम् जन्तुम् आत्मनि स्थितम् अव्ययम् अकर्तारम् अमूर्तम् च भगवान् आह तीर्थ-विद्

Analysis

Word Lemma Parse
अनादि अनादि pos=a,comp=y
निधनम् निधन pos=n,g=m,c=2,n=s
जन्तुम् जन्तु pos=n,g=m,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
अकर्तारम् अकर्तृ pos=n,g=m,c=2,n=s
अमूर्तम् अमूर्त pos=a,g=m,c=2,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
तीर्थ तीर्थ pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s