Original

ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ।ज्ञानेन विविधान्क्लेशानतिवृत्तस्य मोहजान् ।लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते ॥ ५२ ॥

Segmented

ब्रह्म-भूतस्य संयोगो न अशुभेन उपपद्यते ज्ञानेन विविधान् क्लेशान् अतिवृत्तस्य मोह-जाम् लोके बुद्धि-प्रकाशेन लोक-मार्गः न रिष्यते

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
संयोगो संयोग pos=n,g=m,c=1,n=s
pos=i
अशुभेन अशुभ pos=n,g=n,c=3,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
विविधान् विविध pos=a,g=m,c=2,n=p
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
अतिवृत्तस्य अतिवृत् pos=va,g=m,c=6,n=s,f=part
मोह मोह pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
लोके लोक pos=n,g=m,c=7,n=s
बुद्धि बुद्धि pos=n,comp=y
प्रकाशेन प्रकाश pos=n,g=m,c=3,n=s
लोक लोक pos=n,comp=y
मार्गः मार्ग pos=n,g=m,c=1,n=s
pos=i
रिष्यते रिष् pos=v,p=3,n=s,l=lat