Original

इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते ।लोके विततमात्मानं लोकं चात्मनि पश्यति ॥ ५० ॥

Segmented

इन्द्रियैः नियतैः देही धाराभिः इव तर्प्यते लोके विततम् आत्मानम् लोकम् च आत्मनि पश्यति

Analysis

Word Lemma Parse
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
नियतैः नियम् pos=va,g=n,c=3,n=p,f=part
देही देहिन् pos=n,g=m,c=1,n=s
धाराभिः धारा pos=n,g=f,c=3,n=p
इव इव pos=i
तर्प्यते तर्पय् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
विततम् वितन् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat