Original

नारद उवाच ।तत्त्वं जिज्ञासतां पूर्वमृषीणां भावितात्मनाम् ।सनत्कुमारो भगवानिदं वचनमब्रवीत् ॥ ५ ॥

Segmented

नारद उवाच तत्त्वम् जिज्ञासताम् पूर्वम् ऋषीणाम् भावितात्मनाम् सनत्कुमारो भगवान् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
जिज्ञासताम् जिज्ञास् pos=va,g=m,c=6,n=p,f=part
पूर्वम् पूर्वम् pos=i
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p
सनत्कुमारो सनत्कुमार pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan