Original

य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ ।पाराशर्येह बोद्धव्यं ज्ञानानां यच्च किंचन ॥ ४८ ॥

Segmented

य इदम् वेद तत्त्वेन स वेद प्रभव-अप्ययौ पाराशर्यैः इह बोद्धव्यम् ज्ञानानाम् यत् च किंचन

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
प्रभव प्रभव pos=n,comp=y
अप्ययौ अप्यय pos=n,g=m,c=2,n=d
पाराशर्यैः पाराशर्य pos=n,g=m,c=8,n=s
इह इह pos=i
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
ज्ञानानाम् ज्ञान pos=n,g=n,c=6,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s