Original

एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते ।त्रिवर्गोऽत्र सुखं दुःखं जीवितं मरणं तथा ॥ ४७ ॥

Segmented

एतैः सर्वैः समायुक्तः पुमान् इति अभिधीयते त्रिवर्गो ऽत्र सुखम् दुःखम् जीवितम् मरणम् तथा

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=n,c=3,n=p
सर्वैः सर्व pos=n,g=n,c=3,n=p
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
पुमान् पुंस् pos=n,g=m,c=1,n=s
इति इति pos=i
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat
त्रिवर्गो त्रिवर्ग pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
तथा तथा pos=i