Original

सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि संहितः ।पञ्चविंशक इत्येष व्यक्ताव्यक्तमयो गुणः ॥ ४६ ॥

Segmented

सर्वैः इह इन्द्रिय-अर्थैः च व्यक्त-अव्यक्तैः हि संहितः पञ्चविंशक इति एष व्यक्त-अव्यक्त-मयः गुणः

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
इह इह pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थैः अर्थ pos=n,g=m,c=3,n=p
pos=i
व्यक्त व्यक्त pos=a,comp=y
अव्यक्तैः अव्यक्त pos=a,g=m,c=3,n=p
हि हि pos=i
संहितः संधा pos=va,g=m,c=1,n=s,f=part
पञ्चविंशक पञ्चविंशक pos=a,g=m,c=1,n=s
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
व्यक्त व्यक्त pos=a,comp=y
अव्यक्त अव्यक्त pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s