Original

इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस्तथा ।इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः ॥ ४५ ॥

Segmented

इन्द्रियाणि च पञ्च एव तमः सत्त्वम् रजः तथा इति एष सप्तदशको राशिः अव्यक्त-संज्ञकः

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
pos=i
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
एव एव pos=i
तमः तमस् pos=n,g=n,c=1,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
सप्तदशको सप्तदशक pos=a,g=m,c=1,n=s
राशिः राशि pos=n,g=m,c=1,n=s
अव्यक्त अव्यक्त pos=n,comp=y
संज्ञकः संज्ञक pos=a,g=m,c=1,n=s