Original

इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् ।महाभूतात्मकं सर्वं महद्यत्परमाणु यत् ॥ ४४ ॥

Segmented

इदम् विश्वम् जगत् सर्वम् अजगन्त् च अपि यद् भवेत् महाभूत-आत्मकम् सर्वम् महद् यत् परम-अणु यत्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अजगन्त् अजगन्त् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
यद् यद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
महाभूत महाभूत pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
अणु अणु pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s