Original

अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ ४२ ॥

Segmented

अस्थि-स्थूणम् स्नायु-युतम् मांस-शोणित-लेपनम् चर्म-अवनद्धम् दुर्गन्धि पूर्णम् मूत्र-पुरीषयोः

Analysis

Word Lemma Parse
अस्थि अस्थि pos=n,comp=y
स्थूणम् स्थूणा pos=n,g=n,c=2,n=s
स्नायु स्नायु pos=n,comp=y
युतम् युत pos=a,g=n,c=2,n=s
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
लेपनम् लेपन pos=n,g=n,c=2,n=s
चर्म चर्मन् pos=n,comp=y
अवनद्धम् अवनह् pos=va,g=n,c=2,n=s,f=part
दुर्गन्धि दुर्गन्धि pos=a,g=n,c=2,n=s
पूर्णम् पृ pos=va,g=n,c=2,n=s,f=part
मूत्र मूत्र pos=n,comp=y
पुरीषयोः पुरीष pos=n,g=n,c=6,n=d