Original

त्यज धर्ममसंकल्पादधर्मं चाप्यहिंसया ।उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् ॥ ४१ ॥

Segmented

त्यज धर्मम् असंकल्पाद् अधर्मम् च अपि अहिंसया उभे सत्य-अनृते बुद्ध्या बुद्धिम् परम-निश्चयात्

Analysis

Word Lemma Parse
त्यज त्यज् pos=v,p=2,n=s,l=lot
धर्मम् धर्म pos=n,g=m,c=2,n=s
असंकल्पाद् असंकल्प pos=n,g=m,c=5,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अहिंसया अहिंसा pos=n,g=f,c=3,n=s
उभे उभ् pos=n,g=n,c=2,n=d
सत्य सत्य pos=n,comp=y
अनृते अनृत pos=n,g=n,c=2,n=d
बुद्ध्या बुद्धि pos=n,g=f,c=6,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
निश्चयात् निश्चय pos=n,g=m,c=5,n=s