Original

क्षमारित्रां सत्यमयीं धर्मस्थैर्यवटाकराम् ।त्यागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत् ॥ ३९ ॥

Segmented

क्षमा-अरित्राम् सत्य-मयीम् धर्म-स्थैर्य-वटाकराम् त्याग-वात-अध्व-गाम् शीघ्राम् बुद्धि-नौ नदीम् तरेत्

Analysis

Word Lemma Parse
क्षमा क्षमा pos=n,comp=y
अरित्राम् अरित्र pos=n,g=f,c=2,n=s
सत्य सत्य pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
स्थैर्य स्थैर्य pos=n,comp=y
वटाकराम् वटाकर pos=n,g=f,c=2,n=s
त्याग त्याग pos=n,comp=y
वात वात pos=n,comp=y
अध्व अध्वन् pos=n,comp=y
गाम् pos=a,g=f,c=2,n=s
शीघ्राम् शीघ्र pos=a,g=f,c=2,n=s
बुद्धि बुद्धि pos=n,comp=y
नौ नौ pos=n,g=,c=3,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
तरेत् तृ pos=v,p=3,n=s,l=vidhilin