Original

रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम् ।गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम् ॥ ३८ ॥

Segmented

रूप-कूलाम् मनः-स्रोताम् स्पर्श-द्वीपाम् रस-आवहाम् गन्ध-पङ्काम् शब्द-जलाम् स्वर्ग-मार्ग-दुरावहाम्

Analysis

Word Lemma Parse
रूप रूप pos=n,comp=y
कूलाम् कूल pos=n,g=f,c=2,n=s
मनः मनस् pos=n,comp=y
स्रोताम् स्रोत pos=n,g=f,c=2,n=s
स्पर्श स्पर्श pos=n,comp=y
द्वीपाम् द्वीप pos=n,g=f,c=2,n=s
रस रस pos=n,comp=y
आवहाम् आवह pos=a,g=f,c=2,n=s
गन्ध गन्ध pos=n,comp=y
पङ्काम् पङ्क pos=n,g=f,c=2,n=s
शब्द शब्द pos=n,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
दुरावहाम् दुरावह pos=a,g=f,c=2,n=s