Original

विद्या कर्म च शौर्यं च ज्ञानं च बहुविस्तरम् ।अर्थार्थमनुसार्यन्ते सिद्धार्थस्तु विमुच्यते ॥ ३६ ॥

Segmented

विद्या कर्म च शौर्यम् च ज्ञानम् च बहु-विस्तरम् अर्थ-अर्थम् अनुसार्यन्ते सिद्धार्थः तु विमुच्यते

Analysis

Word Lemma Parse
विद्या विद्या pos=n,g=f,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
शौर्यम् शौर्य pos=n,g=n,c=1,n=s
pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
बहु बहु pos=a,comp=y
विस्तरम् विस्तर pos=n,g=n,c=1,n=s
अर्थ अर्थ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अनुसार्यन्ते अनुसारय् pos=v,p=3,n=p,l=lat
सिद्धार्थः सिद्धार्थ pos=a,g=m,c=1,n=s
तु तु pos=i
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat