Original

न हि त्वा प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति ।सुकृतं दुष्कृतं च त्वा यास्यन्तमनुयास्यति ॥ ३५ ॥

Segmented

न हि त्वा प्रस्थितम् कश्चित् पृष्ठतो ऽनुगमिष्यति सुकृतम् दुष्कृतम् च त्वा यास्यन्तम् अनुयास्यति

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽनुगमिष्यति अनुगम् pos=v,p=3,n=s,l=lrt
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
यास्यन्तम् या pos=va,g=m,c=2,n=s,f=part
अनुयास्यति अनुया pos=v,p=3,n=s,l=lrt