Original

यदा सर्वं परित्यज्य गन्तव्यमवशेन ते ।अनर्थे किं प्रसक्तस्त्वं स्वमर्थं नानुतिष्ठसि ॥ ३३ ॥

Segmented

यदा सर्वम् परित्यज्य गन्तव्यम् अवशेन ते अनर्थे किम् प्रसक्तः त्वम् स्वम् अर्थम् न अनुतिष्ठसि

Analysis

Word Lemma Parse
यदा यदा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
अवशेन अवश pos=a,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनर्थे अनर्थ pos=a,g=n,c=7,n=s
किम् किम् pos=i
प्रसक्तः प्रसञ्ज् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
अनुतिष्ठसि अनुष्ठा pos=v,p=2,n=s,l=lat