Original

कुटुम्बं पुत्रदारं च शरीरं द्रव्यसंचयाः ।पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम् ॥ ३२ ॥

Segmented

कुटुम्बम् पुत्र-दारम् च शरीरम् द्रव्य-संचयाः पारक्यम् अध्रुवम् सर्वम् किम् स्वम् सुकृत-दुष्कृतम्

Analysis

Word Lemma Parse
कुटुम्बम् कुटुम्ब pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,comp=y
दारम् दार pos=n,g=n,c=1,n=s
pos=i
शरीरम् शरीर pos=n,g=n,c=1,n=s
द्रव्य द्रव्य pos=n,comp=y
संचयाः संचय pos=n,g=m,c=1,n=p
पारक्यम् पारक्य pos=a,g=n,c=1,n=s
अध्रुवम् अध्रुव pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
स्वम् स्व pos=a,g=n,c=1,n=s
सुकृत सुकृत pos=n,comp=y
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s