Original

पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः ।सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥ ३० ॥

Segmented

पुत्र-दार-कुटुम्बेषु सक्ताः सीदन्ति जन्तवः सरः-पङ्क-अर्णवे मग्ना जीर्णा वन-गजाः इव

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
दार दार pos=n,comp=y
कुटुम्बेषु कुटुम्ब pos=n,g=n,c=7,n=p
सक्ताः सञ्ज् pos=va,g=m,c=1,n=p,f=part
सीदन्ति सद् pos=v,p=3,n=p,l=lat
जन्तवः जन्तु pos=n,g=m,c=1,n=p
सरः सरस् pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
मग्ना मज्ज् pos=va,g=m,c=1,n=p,f=part
जीर्णा जीर्ण pos=a,g=m,c=1,n=p
वन वन pos=n,comp=y
गजाः गज pos=n,g=m,c=1,n=p
इव इव pos=i