Original

अलं परिग्रहेणेह दोषवान्हि परिग्रहः ।कृमिर्हि कोशकारस्तु बध्यते स्वपरिग्रहात् ॥ २९ ॥

Segmented

अलम् परिग्रहेण इह दोषवान् हि परिग्रहः कृमिः हि कोशकारः तु बध्यते स्व-परिग्रहात्

Analysis

Word Lemma Parse
अलम् अलम् pos=i
परिग्रहेण परिग्रह pos=n,g=m,c=3,n=s
इह इह pos=i
दोषवान् दोषवत् pos=a,g=m,c=1,n=s
हि हि pos=i
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
कृमिः कृमि pos=n,g=m,c=1,n=s
हि हि pos=i
कोशकारः कोशकार pos=n,g=m,c=1,n=s
तु तु pos=i
बध्यते बन्ध् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
परिग्रहात् परिग्रह pos=n,g=m,c=5,n=s